Skip to main content

Sloka 33

Text 33

Verš

Text

tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān
tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān

Synonyma

Synonyms

tava — tvůj; tātaḥ — otec; subhadrāyām — z lůna Subhadry; abhimanyuḥ — Abhimanyu; ajāyata — narodil se; sarva-atiratha-jit — vznešený bojovník, který porážel atirathy; vīraḥ — slavný hrdina; uttarāyām — v lůně Uttary; tataḥ — Abhimanyuovi; bhavān — ty.

tava — your; tātaḥ — father; subhadrāyām — in the womb of Subhadrā; abhimanyuḥ — Abhimanyu; ajāyata — was born; sarva-atiratha-jit — a great fighter who could defeat the atirathas; vīraḥ — a great hero; uttarāyām — in the womb of Uttarā; tataḥ — from Abhimanyu; bhavān — your good self.

Překlad

Translation

Tvůj otec Abhimanyu, milý králi Parīkṣite, se narodil z lůna Subhadry jako Arjunův syn. Byl přemožitelem všech atirathů (kteří dokázali bojovat s tisícem válečníků na bojových vozech). Ty ses narodil jako jeho syn z lůna Uttary, dcery Virāḍrāje.

My dear King Parīkṣit, your father, Abhimanyu, was born from the womb of Subhadrā as the son of Arjuna. He was the conqueror of all atirathas [those who could fight with one thousand charioteers]. From him, by the womb of Uttarā, the daughter of Virāḍrāja, you were born.