Skip to main content

Sloka 26

Text 26

Verš

Texto

gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā
gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā

Synonyma

Palabra por palabra

gāndhāryām — v lůně Gāndhārī; dhṛtarāṣṭrasya — Dhṛtarāṣṭry; jajñe — narodilo se; putra-śatam — sto synů; nṛpa — ó králi; tatra — ze synů; duryodhanaḥ — syn jménem Duryodhana; jyeṣṭhaḥ — nejstarší; duḥśalā — Duḥśalā; ca api — také; kanyakā — jedna dcera.

gāndhāryām — en el vientre de Gāndhārī; dhṛtarāṣṭrasya — de Dhṛtarāṣṭra; jajñe — nacieron; putra-śatam — cien hijos; nṛpa — ¡oh, rey Parīkṣit!; tatra — entre los hijos; duryodhanaḥ — el hijo llamado Duryodhana; jyeṣṭhaḥ — el mayor; duḥśalā — Duḥśalā; ca api — también; kanyakā — una hija.

Překlad

Traducción

Ó králi, Dhṛtarāṣṭrova manželka Gāndhārī porodila sto synů a jednu dceru. Nejstarším synem byl Duryodhana a dcera se jmenovala Duḥśalā.

Gāndhārī, la esposa de Dhṛtarāṣṭra, fue madre de cien hijos y una hija, ¡oh, rey! El mayor de los hijos fue Duryodhana, y la hija se llamó Duḥśalā.