Skip to main content

Sloka 26

Text 26

Verš

Text

gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā
gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā

Synonyma

Synonyms

gāndhāryām — v lůně Gāndhārī; dhṛtarāṣṭrasya — Dhṛtarāṣṭry; jajñe — narodilo se; putra-śatam — sto synů; nṛpa — ó králi; tatra — ze synů; duryodhanaḥ — syn jménem Duryodhana; jyeṣṭhaḥ — nejstarší; duḥśalā — Duḥśalā; ca api — také; kanyakā — jedna dcera.

gāndhāryām — in the womb of Gāndhārī; dhṛtarāṣṭrasya — of Dhṛtarāṣṭra; jajñe — were born; putra-śatam — one hundred sons; nṛpa — O King Parīkṣit; tatra — among the sons; duryodhanaḥ — the son named Duryodhana; jyeṣṭhaḥ — the eldest; duḥśalā — Duḥśalā; ca api — also; kanyakā — one daughter.

Překlad

Translation

Ó králi, Dhṛtarāṣṭrova manželka Gāndhārī porodila sto synů a jednu dceru. Nejstarším synem byl Duryodhana a dcera se jmenovala Duḥśalā.

Dhṛtarāṣṭra’s wife, Gāndhārī, gave birth to one hundred sons and one daughter, O King. The oldest of the sons was Duryodhana, and the daughter’s name was Duḥśalā.