Skip to main content

Sloka 35

Text 35

Verš

Text

tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham
tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham

Synonyma

Synonyms

tasya — jeho (Śatānandův); satyadhṛtiḥ — Satyadhṛti; putraḥ — syn; dhanuḥ-veda-viśāradaḥ — mistr v umění lukostřelby; śaradvān — Śaradvān; tat-sutaḥ — syn Satyadhṛtiho; yasmāt — jemuž; urvaśī-darśanāt — když spatřil nebeskou Urvaśī; kila — jistě; śara-stambe — na trs trávy śara; apatat — padlo; retaḥ — semeno; mithunam — chlapec a dívka; tat abhūt — narodili se; śubham — překrásní.

tasya — of him (Śatānanda); satyadhṛtiḥ — Satyadhṛti; putraḥ — a son; dhanuḥ-veda-viśāradaḥ — very expert in the art of archery; śaradvān — Śaradvān; tat-sutaḥ — the son of Satyadhṛti; yasmāt — from whom; urvaśī-darśanāt — simply by seeing the celestial Urvaśī; kila — indeed; śara-stambe — on a clump of śara grass; apatat — fell; retaḥ — semen; mithunam — a male and female; tat abhūt — there were born; śubham — all-auspicious.

Překlad

Translation

Synem Śatānandy byl Satyadhṛti, který byl zručným lučištníkem, a jeho synem byl Śaradvān. Když se Śaradvān setkal s Urvaśī, vypustil semeno, jež padlo na trs trávy śara. Z tohoto semene se narodila dvě překrásná děťátka, jedno mužského a druhé ženského pohlaví.

The son of Śatānanda was Satyadhṛti, who was expert in archery, and the son of Satyadhṛti was Śaradvān. When Śaradvān met Urvaśī, he discharged semen, which fell on a clump of śara grass. From this semen were born two all-auspicious babies, one male and the other female.