Skip to main content

Sloka 30

Text 30

Verš

Texto

nāhuṣāya sutāṁ dattvā
saha śarmiṣṭhayośanā
tam āha rājañ charmiṣṭhām
ādhās talpe na karhicit
nāhuṣāya sutāṁ dattvā
saha śarmiṣṭhayośanā
tam āha rājañ charmiṣṭhām
ādhās talpe na karhicit

Synonyma

Palabra por palabra

nāhuṣāya — králi Yayātimu, potomku Nahuṣi; sutām — svou dceru; dattvā — dal za manželku; saha — se; śarmiṣṭhayā — Śarmiṣṭhou, dcerou Vṛṣaparvy a služebnicí Devayānī; uśanā — Śukrācārya; tam — jemu (králi Yayātimu); āha — řekl; rājan — můj milý králi; śarmiṣṭhām — Śarmiṣṭě, dceři Vṛṣaparvy; ādhāḥ — dovol; talpe — na tvém loži; na — ne; karhicit — kdy.

nāhuṣāya — al rey Yayāti, el descendiente de Nahuṣa; sutām — su hija; dattvā — conceder en matrimonio; saha — con; śarmiṣṭhayā — Śarmiṣṭha, la hija de Vṛṣaparvā y sirvienta de Devayānī; uśanā — Śukrācārya; tam — a él (al rey Yayāti); āha — dijo; rājan — mi querido rey; śarmiṣṭhām — a Śarmiṣṭha, la hija de Vṛṣaparvā; ādhāḥ — permitas; talpe — en tu cama; na — no; karhicit — en ningún momento.

Překlad

Traducción

Když Śukrācārya dal Devayānī Yayātimu za manželku, zařídil, aby ji Śarmiṣṭhā doprovázela, ale varoval krále: “Nikdy nedovol této dívce, Śarmiṣṭě, aby s tebou sdílela lože, můj milý králi.”

Cuando Śukrācārya concedió la mano de su hija a Yayāti, dispuso que Śarmiṣṭhā fuera con ella, pero advirtió al rey: «Mi querido rey, nunca permitas que esa muchacha, Śarmiṣṭhā, se acueste contigo».