Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ
śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; yatiḥ — Yati; yayātiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — šest; ime — ti všichni; nahuṣasya — krále Nahuṣi; āsan — byli; indriyāṇi — smysly (kterých je šest); iva — jako; dehinaḥ — vtělené duše.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; yatiḥ — Yati; yayātiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — seis; ime — todos ellos; nahuṣasya — del rey Nahuṣa; āsan — fueron; indriyāṇi — los (seis) sentidos; iva — como; dehinaḥ — de un alma encarnada.

Překlad

Traducción

Śukadeva Gosvāmī pravil: Ó králi Parīkṣite, král Nahuṣa měl šest synů, tak jako má vtělená duše šest smyslů. Jmenovali se Yati, Yayāti, Saṁyāti, Āyati, Viyati a Kṛti.

Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, del mismo modo que el alma encarnada tiene seis sentidos, el rey Nahuṣa tuvo seis hijos: Yati, Yayāti, Saṁyāti, Āyati, Viyati y Kṛti.