Skip to main content

Sloka 1

Text 1

Verš

Text

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ
śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; yatiḥ — Yati; yayātiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — šest; ime — ti všichni; nahuṣasya — krále Nahuṣi; āsan — byli; indriyāṇi — smysly (kterých je šest); iva — jako; dehinaḥ — vtělené duše.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; yatiḥ — Yati; yayātiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — six; ime — all of them; nahuṣasya — of King Nahuṣa; āsan — were; indriyāṇi — the (six) senses; iva — like; dehinaḥ — of an embodied soul.

Překlad

Translation

Śukadeva Gosvāmī pravil: Ó králi Parīkṣite, král Nahuṣa měl šest synů, tak jako má vtělená duše šest smyslů. Jmenovali se Yati, Yayāti, Saṁyāti, Āyati, Viyati a Kṛti.

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.