Skip to main content

Sloka 17

Text 17

Verš

Texto

sahadevas tato hīno
jayasenas tu tat-sutaḥ
saṅkṛtis tasya ca jayaḥ
kṣatra-dharmā mahā-rathaḥ
kṣatravṛddhānvayā bhūpā
ime śṛṇv atha nāhuṣān
sahadevas tato hīno
jayasenas tu tat-sutaḥ
saṅkṛtis tasya ca jayaḥ
kṣatra-dharmā mahā-rathaḥ
kṣatravṛddhānvayā bhūpā
ime śṛṇv atha nāhuṣān

Synonyma

Palabra por palabra

sahadevaḥ — Sahadeva; tataḥ — Sahadevovi; hīnaḥ — syn jménem Hīna; jayasenaḥ — Jayasena; tu — také; tat-sutaḥ — syn Hīny; saṅkṛtiḥ — Saṅkṛti; tasya — Saṅkṛtiho; ca — také; jayaḥ — syn jménem Jaya; kṣatra-dharmā — dokonale znalý povinností kṣatriyů; mahā-rathaḥ — velmi mocný bojovník; kṣatravṛddha-anvayāḥ — v dynastii Kṣatravṛddhy; bhūpāḥ — králové; ime — všichni tito; śṛṇu — vyslechni ode mě; atha — nyní; nāhuṣān — potomky Nahuṣi.

sahadevaḥ — Sahadeva; tataḥ — de Sahadeva; hīnaḥ — un hijo llamado Hīna; jayasenaḥ — Jayasena; tu — también; tat-sutaḥ — el hijo de Hīna; saṅkṛtiḥ — Saṅkṛti; tasya — de Saṅkṛti; ca — también; jayaḥ — un hijo llamado Jaya; kṣatra-dharmā — experimentado en los deberes kṣatriyas; mahā-rathaḥ — un luchador enormemente poderoso; kṣatravṛddha-anvayāḥ — en la dinastía de Kṣatravṛddha; bhūpāḥ — reyes; ime — todos estos; śṛṇu — escucha; atha — ahora; nāhuṣān — los descendientes de Nahuṣa.

Překlad

Traducción

Haryabalovi se narodil syn jménem Sahadeva a jemu syn Hīna. Synem Hīny byl Jayasena a synem Jayaseny Saṅkṛti. Saṅkṛtiho synem byl mocný a zkušený bojovník jménem Jaya. Tito králové patřili do Kṣatravṛddhovy dynastie. Nyní ti popíši dynastii Nahuṣi.

Haryabala tuvo un hijo llamado Sahadeva, y de Sahadeva nació Hīna. El hijo de Hīna fue Jayasena, y el hijo de Jayasena, Saṅkṛti. El hijo de Saṅkṛti fue Jaya, luchador poderoso y experimentado. Estos fueron los reyes que formaron la dinastía Kṣatravṛddha. Ahora te hablaré de la dinastía de Nahuṣa.

Význam

Significado

Takto končí Bhaktivedantovy výklady k sedmnácté kapitole devátého zpěvu Śrīmad-Bhāgavatamu, nazvané “Dynastie potomků Purūravy”.

Así terminan los significados de Bhaktivedanta correspondientes al capítulo decimoséptimo del Canto Noveno del Śrīmad-Bhāgavatam, titulado «Dinastías de los hijos de Purūravā».