Skip to main content

Sloka 1-3

Texts 1-3

Verš

Texto

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

Synonyma

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī pravil; yaḥ — ten, který; purūravasaḥ — Purūravy; putraḥ — syn; āyuḥ — jeho jméno bylo Āyu; tasya — jeho; abhavan — byli; sutāḥ — synové; nahuṣaḥ — Nahuṣa; kṣatravṛddhaḥ ca — a Kṣatravṛddha; rajī — Rajī; rābhaḥ — Rābha; ca — také; vīryavān — velice mocní; anenāḥ — Anenā; iti — takto; rāja-indra — ó Mahārāji Parīkṣite; śṛṇu — slyš ode mě; kṣatravṛdhaḥ — Kṣatravṛddhy; anvayam — dynastie; kṣatravṛddha — Kṣatravṛddhy; sutasya — syna; āsan — byli; suhotrasya — Suhotry; ātmajāḥ — synové; trayaḥ — tři; kāśyaḥ — Kāśya; kuśaḥ — Kuśa; gṛtsamadaḥ — Gṛtsamada; iti — tak; gṛtsamadāt — Gṛtsamady; abhūt — byl; śunakaḥ — Śunaka; śaunakaḥ — Śaunaka; yasya — jehož (Śunakův); bahu-ṛca-pravaraḥ — nejlepší ze znalců Ṛg Vedy; muniḥ — velký světec.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; yaḥ — el que; purūravasaḥ — de Purūravā; putraḥ — hijo; āyuḥ — su nombre fue Āyu; tasya — de él; abhavan — hubo; sutāḥ — hijos; nahuṣaḥ — Nahuṣa; kṣatravṛddhaḥ ca — y Kṣatravṛddha; rajī — Rajī; rābhaḥ — Rābha; ca — también; vīryavān — muy poderosos; anenāḥ — Anenā; iti — así; rāja-indra — ¡oh, Mahārāja Parīkṣit!; śṛṇu — escucha de mí; kṣatravṛdhaḥ — de Kṣatravṛddha; anvayam — la dinastía; kṣatravṛddha — de Kṣatravṛddha; sutasya — del hijo; āsan — hubieron; suhotrasya — de Suhotra; ātmajāḥ — hijos; trayaḥ — tres; kāśyaḥ — Kāśya; kuśaḥ — Kuśa; gṛtsamadaḥ — Gṛtsamada; iti — así; gṛtsamadāt — de Gṛtsamada; abhūt — hubo; śunakaḥ — Śunaka; śaunakaḥ — Śaunaka; yasya — de quien (de Śunaka); bahu-ṛca-pravaraḥ — el mejor de los conocedores del Ṛg Veda; muniḥ — una gran persona santa.

Překlad

Traducción

Śukadeva Gosvāmī pravil: Purūravā měl syna, který se jmenoval Āyu. Jeho mocnými syny byli Nahuṣa, Kṣatravṛddha, Rajī, Rābha a Anenā. Nyní slyš o Kṣatravṛddhově dynastii, ó Mahārāji Parīkṣite. Synem Kṣatravṛddhy byl Suhotra a jeho tři synové se jmenovali Kāśya, Kuśa a Gṛtsamada. Gṛtsamadovým synem byl Śunaka, jemuž se narodil velký světec Śaunaka, nejlepší ze znalců Ṛg Vedy.

Śukadeva Gosvāmī dijo: Purūravā tuvo un hijo llamado Āyu, cuyos muy poderosos hijos fueron Nahuṣa, Kṣatravṛddha, Rajī, Rābha y Anenā. ¡Oh, Mahārāja Parīkṣit!, escucha ahora acerca de la dinastía de Kṣatravṛddha. El hijo de Kṣatravṛddha fue Suhotra, que tuvo tres hijos: Kāśya, Kuśa y Gṛtsamada. De Gṛtsamada nació Śunaka, y de él el gran santo Śaunaka, el mejor entre los conocedores del Ṛg Veda.