Skip to main content

Sloka 34

Text 34

Verš

Texto

sa hovāca madhucchandāḥ
sārdhaṁ pañcāśatā tataḥ
yan no bhavān sañjānīte
tasmiṁs tiṣṭhāmahe vayam
sa hovāca madhucchandāḥ
sārdhaṁ pañcāśatā tataḥ
yan no bhavān sañjānīte
tasmiṁs tiṣṭhāmahe vayam

Synonyma

Palabra por palabra

saḥ — prostřední syn Viśvāmitry; ha — jistě; uvāca — pravil; madhucchandāḥ — Madhucchandā; sārdham — s; pañcāśatā — druhých padesát synů zvaných Madhucchandové; tataḥ — poté, co byla první polovina prokleta; yat — co; naḥ — nám; bhavān — ó otče; sañjānīte — jak si přeješ; tasmin — v tom; tiṣṭhāmahe — zůstaneme; vayam — my všichni.

saḥ — el hijo mediano de Viśvāmitra; ha — en verdad; uvāca — dijo; madhucchandāḥ — Madhucchanda; sārdham — con; pañcāśatā — los otros cincuenta hijos Madhucchandās; tataḥ — entonces, después de que los cincuenta primeros fuesen maldecidos; yat — que; naḥ — a nosotros; bhavān — ¡oh, padre!; sañjānīte — como gustes; tasmin — en eso; tiṣṭhāmahe — permaneceremos; vayam — todos nosotros.

Překlad

Traducción

Když byli starší Madhucchandové prokleti, mladších padesát i se samotným Madhucchandou přišlo za otcem a přistoupilo na jeho návrh. “Milý otče,” řekli, “učiníme vše, co si budeš přát.”

Cuando los Madhucchandās mayores fueron maldecidos, los cincuenta más jóvenes, con el propio Madhucchandā entre ellos, fueron a ver a su padre y aceptaron su proposición: «Querido padre —dijeron—, respetaremos cualquier decisión que tomes».