Skip to main content

Sloka 29

Text 29

Verš

Texto

viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te
viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te

Synonyma

Palabra por palabra

viśvāmitrasya — Viśvāmitry; ca — také; eva — jistě; āsan — byli; putrāḥ — synové; eka-śatam — 101; nṛpa — ó králi Parīkṣite; madhyamaḥ — prostřední; tu — vskutku; madhucchandāḥ — známý jako Madhucchandā; madhucchandasaḥ — zvaní Madhucchandové; eva — jistě; te — ti všichni.

viśvāmitrasya — de Viśvāmitra; ca — también; eva — en verdad; āsan — hubo; putrāḥ — hijos; eka-śatam — ciento uno; nṛpa — ¡oh, rey Parīkṣit!; madhyamaḥ — el mediano; tu — en verdad; madhucchandāḥ — llamado Madhucchandā; madhucchan-dasaḥ — llamados los Madhucchandās; eva — en verdad; te — todos ellos.

Překlad

Traducción

Ó králi Parīkṣite, Viśvāmitra měl 101 synů, z nichž prostřední se jmenoval Madhucchandā. Podle něho byli všichni ostatní synové nazýváni Madhucchandové.

¡Oh, rey Parīkṣit!, Viśvāmitra tuvo 101 hijos, de los cuales el mediano se llamó Madhucchandā. En relación con su nombre, todos los demás hijos fueron conocidos como los Madhucchandās.

Význam

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura v této souvislosti uvádí následující výrok Véd: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyāyāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ. “Viśvāmitra měl 101 synů. Padesát jich bylo starších než Madhucchandā a padesát mladších.”

Śrīla Viśvanātha Cakravartī Ṭhākura cita a este respecto las siguientes palabras de los Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyājāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ: «Viśvāmitra tuvo 101 hijos. Cincuenta eran mayores que Madhucchanda, y cincuenta eran menores».