Skip to main content

Sloka 11

Text 11

Verš

Texto

prasāditaḥ satyavatyā
maivaṁ bhūr iti bhārgavaḥ
atha tarhi bhavet pautro
jamadagnis tato ’bhavat
prasāditaḥ satyavatyā
maivaṁ bhūr iti bhārgavaḥ
atha tarhi bhavet pautro
jamadagnis tato ’bhavat

Synonyma

Palabra por palabra

prasāditaḥ — uklidněný; satyavatyā — Satyavatī; — ne; evam — tak; bhūḥ — nechť je to; iti — tak; bhārgavaḥ — velký mudrc; atha — jestliže tvůj syn nemá být takový; tarhi — potom; bhavet — měl by se takovým stát; pautraḥ — vnuk; jamadagniḥ — Jamadagni; tataḥ — potom; abhavat — narodil se.

prasāditaḥ — calmado; satyavatyā — por Satyavatī; — no; evam — así; bhūḥ — que sea; iti — así; bhārgavaḥ — el gran sabio; atha — si tu hijo no debe ser así; tarhi — entonces; bhavet — debe ser así; pautraḥ — el nieto; jamadagniḥ — Jamadagni; tataḥ — a continuación; abhavat — nació.

Překlad

Traducción

Satyavatī však vlídnými slovy Ṛcīku Muniho uklidnila a žádala ho, aby z jejího syna nebyl nelítostný kṣatriya. Ṛcīka Muni na to pravil: “Pak tedy tvůj vnuk bude mít povahu kṣatriyi!” Tak se Satyavatī narodil syn jménem Jamadagni.

Satyavatī calmó a Ṛcīka Muni con palabras dulces y le pidió que su hijo no fuese un terrible kṣatriya. Ṛcīka Muni contestó: «Entonces será tu nieto quien tenga espíritu kṣatriya». Así fue como nació Jamadagni, el hijo de Satyavatī.

Význam

Significado

Mocný mudrc Ṛcīka se velice hněval, ale Satyavatī se ho podařilo nějak uklidnit, takže na její žádost změnil své rozhodnutí. Zde je naznačeno, že synem Jamadagniho bude Paraśurāma.

El gran sabio Ṛcīka estaba muy enfadado, pero Satyavatī se las arregló para calmarle y, a pedido de ella, el muni depuso su actitud. En este verso se indica que Paraśurāma nacería como hijo de Jamadagni.