Skip to main content

Sloka 19

Text 19

Verš

Texto

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau
kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau

Synonyma

Palabra por palabra

kuśadhvajaḥ — Kuśadhvaja; tasya — Śīradhvaji; putraḥ — syn; tataḥ — jemu; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — král; dharmadhvajasya — od tohoto Dharmadhvaji; dvau — dva; putrau — synové; kṛtadhvaja- mitadhvajau — Kṛtadhvaja a Mitadhvaja.

kuśadhvajaḥ — Kuśadhvaja; tasya — de Śīradhvaja; putraḥ — hijo; tataḥ — de él; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — el rey; dharmadhvajasya — de Dharmadhvaja; dvau — dos; putrau — hijos; kṛtadhvaja-mitadhvajau — Kṛtadhvaja y Mitadhvaja.

Překlad

Traducción

Synem Śīradhvaji byl Kuśadhvaja a jeho synem král Dharmadhvaja, který měl dva syny-Kṛtadhvaju a Mitadhvaju.

El hijo de Śīradhvaja fue Kuśadhvaja, y el hijo de Kuśadhvaja fue el rey Dharmadhvaja, que tuvo dos hijos, Kṛtadhvaja y Mitadhvaja.