Skip to main content

Sloka 19

Text 19

Verš

Text

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau
kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau

Synonyma

Synonyms

kuśadhvajaḥ — Kuśadhvaja; tasya — Śīradhvaji; putraḥ — syn; tataḥ — jemu; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — král; dharmadhvajasya — od tohoto Dharmadhvaji; dvau — dva; putrau — synové; kṛtadhvaja- mitadhvajau — Kṛtadhvaja a Mitadhvaja.

kuśadhvajaḥ — Kuśadhvaja; tasya — of Śīradhvaja; putraḥ — son; tataḥ — from him; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — the king; dharmadhvajasya — from this Dharmadhvaja; dvau — two; putrau — sons; kṛtadhvaja-mitadhvajau — Kṛtadhvaja and Mitadhvaja.

Překlad

Translation

Synem Śīradhvaji byl Kuśadhvaja a jeho synem král Dharmadhvaja, který měl dva syny-Kṛtadhvaju a Mitadhvaju.

The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.