Skip to main content

Sloka 5

Text 5

Verš

Texto

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ
puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

Synonyma

Palabra por palabra

puṣpaḥ — Puṣpa; hiraṇyanābhasya — syn Hiraṇyanābhy; dhruvasandhiḥ — Dhruvasandhi; tataḥ — jemu; abhavat — narodil se; sudarśanaḥ — Dhruvasandhimu se narodil Sudarśana; atha — pak; agnivarṇaḥ — Agnivarṇa, Sudarśanův syn; śīghraḥ — Śīghra; tasya — jeho (Agnivarṇův); maruḥ — Maru; sutaḥ — syn.

puṣpaḥ — Puṣpa; hiraṇyanābhasya — el hijo de Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — de él; abhavat — nació; sudarśanaḥ — de Dhruvasandhi nació Sudarśana; atha — a continuación; agnivarṇaḥ — Agnivarṇa, el hijo de Sudarśana; śīghraḥ — Śīghra; tasya — suyo (de Agnivarṇa); maruḥ — Maru; sutaḥ — hijo.

Překlad

Traducción

Synem Hiraṇyanābhy byl Puṣpa a synem Puṣpy Dhruvasandhi. Tomu se narodil Sudarśana, jehož synem byl Agnivarṇa. Agnivarṇův syn se jmenoval Śīghra a jeho synem byl Maru.

El hijo de Hiraṇyanābha fue Puṣpa, y el hijo de Puṣpa fue Dhruvasandhi. El hijo de Dhruvasandhi fue Sudarśana, que fue padre de Agnivarṇa. El hijo de Agnivarṇa fue Śīghra, cuyo hijo fue Maru.