Skip to main content

Sloka 5

Text 5

Verš

Text

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ
puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

Synonyma

Synonyms

puṣpaḥ — Puṣpa; hiraṇyanābhasya — syn Hiraṇyanābhy; dhruvasandhiḥ — Dhruvasandhi; tataḥ — jemu; abhavat — narodil se; sudarśanaḥ — Dhruvasandhimu se narodil Sudarśana; atha — pak; agnivarṇaḥ — Agnivarṇa, Sudarśanův syn; śīghraḥ — Śīghra; tasya — jeho (Agnivarṇův); maruḥ — Maru; sutaḥ — syn.

puṣpaḥ — Puṣpa; hiraṇyanābhasya — the son of Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — from him; abhavat — was born; sudarśanaḥ — from Dhruvasandhi, Sudarśana was born; atha — thereafter; agnivarṇaḥ — Agnivarṇa, the son of Sudarśana; śīghraḥ — Śīghra; tasya — his (Agnivarṇa’s); maruḥ — Maru; sutaḥ — son.

Překlad

Translation

Synem Hiraṇyanābhy byl Puṣpa a synem Puṣpy Dhruvasandhi. Tomu se narodil Sudarśana, jehož synem byl Agnivarṇa. Agnivarṇův syn se jmenoval Śīghra a jeho synem byl Maru.

The son of Hiraṇyanābha was Puṣpa, and the son of Puṣpa was Dhruvasandhi. The son of Dhruvasandhi was Sudarśana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru.