Skip to main content

Sloka 2

Text 2

Verš

Text

devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ
devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ

Synonyma

Synonyms

devānīkaḥ — Devānīka; tataḥ — Kṣemadhanvovi; anīhaḥ — Devānīkovi se narodil syn jménem Anīha; pāriyātraḥ — Pāriyātra; atha — poté; tat- sutaḥ — syn Anīhy; tataḥ — Pāriyātrovi; balasthalaḥ — Balasthala; tasmāt — Balasthalovi; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — narozený bohu Slunce.

devānīkaḥ — Devānīka; tataḥ — from Kṣemadhanvā; anīhaḥ — from Devānīka came the son named Anīha; pāriyātraḥ — Pāriyātra; atha — thereafter; tat-sutaḥ — the son of Anīha; tataḥ — from Pāriyātra; balasthalaḥ — Balasthala; tasmāt — from Balasthala; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — derived from the sun-god.

Překlad

Translation

Synem Kṣemadhanvy se stal Devānīka, ten měl za syna Anīhu, Anīha měl syna Pāriyātru a ten zase Balasthalu. Synem Balasthaly byl Vajranābha, o němž se říká, že se narodil ze záře boha Slunce.

The son of Kṣemadhanvā was Devānīka, Devānīka’s son was Anīha, Anīha’s son was Pāriyātra, and Pāriyātra’s son was Balasthala. The son of Balasthala was Vajranābha, who was said to have been born from the effulgence of the sun-god.