Skip to main content

Sloka 14

Text 14

Verš

Text

tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ
tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

Synonyma

Synonyms

tasmāt — Sañjayovi; śākyaḥ — Śākya; atha — potom; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — syn Śuddhody; smṛtaḥ — je dobře známý; tataḥ — jemu; prasenajit — Prasenajit; tasmāt — Prasenajitovi; kṣudrakaḥ — Kṣudraka; bhavitā — narodí se; tataḥ — potom.

tasmāt — from Sañjaya; śākyaḥ — Śākya; atha — thereafter; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — the son of Śuddhoda; smṛtaḥ — is well known; tataḥ — from him; prasenajit — Prasenajit; tasmāt — from Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — will take birth; tataḥ — thereafter.

Překlad

Translation

Sañjayův syn bude Śākya, jemu se narodí Śuddhoda a jemu Lāṅgala. Lāṅgalovým synem bude Prasenajit a jeho synem se stane Kṣudraka.

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.