Skip to main content

Sloka 11

Text 11

Verš

Text

sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ
sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ

Synonyma

Synonyms

sahadevaḥ — Sahadeva; tataḥ — Divākovi; vīraḥ — velký hrdina; bṛhadaśvaḥ — Bṛhadaśva; atha — jemu; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — Bhānumānovi; supratīkaḥ — Supratīka; atha — poté; tat-sutaḥ — syn Pratīkāśvy.

sahadevaḥ — Sahadeva; tataḥ — from Divāka; vīraḥ — a great hero; bṛhadaśvaḥ — Bṛhadaśva; atha — from him; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — from Bhānumān; supratīkaḥ — Supratīka; atha — thereafter; tat-sutaḥ — the son of Pratīkāśva.

Překlad

Translation

Divākovi se pak narodí syn Sahadeva a jemu velký hrdina jménem Bṛhadaśva. Tomu se narodí Bhānumān a Bhānumānovi Pratīkāśva. Synem Pratīkāśvy bude Supratīka.

Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka.