Skip to main content

Sloka 39-40

Texts 39-40

Verš

Text

pāduke nyasya purataḥ
prāñjalir bāṣpa-locanaḥ
tam āśliṣya ciraṁ dorbhyāṁ
snāpayan netrajair jalaiḥ
pāduke nyasya purataḥ
prāñjalir bāṣpa-locanaḥ
tam āśliṣya ciraṁ dorbhyāṁ
snāpayan netrajair jalaiḥ
rāmo lakṣmaṇa-sītābhyāṁ
viprebhyo ye ’rha-sattamāḥ
tebhyaḥ svayaṁ namaścakre
prajābhiś ca namaskṛtaḥ
rāmo lakṣmaṇa-sītābhyāṁ
viprebhyo ye ’rha-sattamāḥ
tebhyaḥ svayaṁ namaścakre
prajābhiś ca namaskṛtaḥ

Synonyma

Synonyms

pāduke — dva dřevěné sandály; nyasya — poté, co položil; purataḥ — před Nejvyššího Pána, Rāmacandru; prāñjaliḥ — se sepjatýma rukama; bāṣpa-locanaḥ — se slzami v očích; tam — Jeho, Bharatu; āśliṣya — objímající; ciram — dlouho; dorbhyām — svými dvěma pažemi; snāpayan — koupající; netra-jaiḥ — řinoucí se Mu z očí; jalaiḥ — vodou; rāmaḥ — Pán Rāmacandra; lakṣmaṇa-sītābhyām — s Lakṣmaṇem a matkou Sītou; viprebhyaḥ — učeným brāhmaṇům; ye — i dalším, kteří; arha-sattamāḥ — zasluhovali uctívání; tebhyaḥ — jim; svayam — osobně; namaḥ-cakre — vzdal uctivé poklony; prajābhiḥ — občany; ca — a; namaḥ-kṛtaḥ — byl uctěn.

pāduke — the two wooden shoes; nyasya — after placing; purataḥ — before Lord Rāmacandra; prāñjaliḥ — with folded hands; bāṣpa-locanaḥ — with tears in the eyes; tam — unto Him, Bharata; āśliṣya — embracing; ciram — for a long time; dorbhyām — with His two arms; snāpayan — bathing; netra-jaiḥ — coming from His eyes; jalaiḥ — with the water; rāmaḥ — Lord Rāmacandra; lakṣmaṇa-sītābhyām — with Lakṣmaṇa and mother Sītā; viprebhyaḥ — unto the learned brāhmaṇas; ye — also others who; arha-sattamāḥ — worthy of being worshiped; tebhyaḥ — unto them; svayam — personally; namaḥ-cakre — offered respectful obeisances; prajābhiḥ — by the citizens; ca — and; namaḥ-kṛtaḥ — was offered obeisances.

Překlad

Translation

Poté, co Pán Bharata položil před Pána Rāmacandru Jeho sandály ze dřeva, stál před Ním se sepjatýma rukama a slzami v očích. Pán Rāmacandra Ho oběma pažemi dlouze objal a přitom Ho koupal ve svých slzách. V doprovodu matky Sīty a Lakṣmaṇa pak Pán Rāmacandra vzdal uctivé poklony učeným brāhmaṇům a starším členům rodiny a všichni obyvatelé Ayodhyi se Mu s úctou klaněli.

After offering the wooden shoes before Lord Rāmacandra, Lord Bharata stood with folded hands, His eyes full of tears, and Lord Rāmacandra bathed Bharata with tears while embracing Him with both arms for a long time. Accompanied by mother Sītā and Lakṣmaṇa, Lord Rāmacandra then offered His respectful obeisances unto the learned brāhmaṇas and the elderly persons in the family, and all the citizens of Ayodhyā offered their respectful obeisances unto the Lord.