Skip to main content

Sloka 1

Text 1

Verš

Text

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat
śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; khaṭvāṅgāt — Mahārājovi Khaṭvāṅgovi; dīrghabāhuḥ — syn jménem Dīrghabāhu; ca — a; raghuḥ tasmāt — jemu se narodil Raghu; pṛthu-śravāḥ — zbožný a slavný; ajaḥ — syn jménem Aja; tataḥ — jemu; mahā-rājaḥ — velký král zvaný Mahārāja Daśaratha; tasmāt — Ajovi; daśarathaḥ — jménem Daśaratha; abhavat — narodil se.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; khaṭvāṅgāt — from Mahārāja Khaṭvāṅga; dīrghabāhuḥ — the son named Dīrghabāhu; ca — and; raghuḥ tasmāt — from him Raghu was born; pṛthu-śravāḥ — saintly and celebrated; ajaḥ — the son named Aja; tataḥ — from him; mahā-rājaḥ — the great king called Mahārāja Daśaratha; tasmāt — from Aja; daśarathaḥ — by the name Daśaratha; abhavat — was born.

Překlad

Translation

Śukadeva Gosvāmī pravil: Synem Mahārāje Khaṭvāṅgy byl Dīrghabāhu a jeho synem byl proslulý Mahārāja Raghu. Ten byl otcem Aji a Ajovi se narodil velký král Daśaratha.

Śukadeva Gosvāmī said: The son of Mahārāja Khaṭvāṅga was Dīrghabāhu, and his son was the celebrated Mahārāja Raghu. From Mahārāja Raghu came Aja, and from Aja was born the great personality Mahārāja Daśaratha.