Skip to main content

Sloka 7

Text 7

Verš

Texto

vayaṁ kaśyapa-dāyādā
bhrātaraḥ kṛta-pauruṣāḥ
vibhajasva yathā-nyāyaṁ
naiva bhedo yathā bhavet
vayaṁ kaśyapa-dāyādā
bhrātaraḥ kṛta-pauruṣāḥ
vibhajasva yathā-nyāyaṁ
naiva bhedo yathā bhavet

Synonyma

Palabra por palabra

vayam — všichni z nás; kaśyapa-dāyādāḥ — potomci Kaśyapy Muniho; bhrātaraḥ — jsme všichni bratři; kṛta-pauruṣāḥ — kteří jsou bez výjimky způsobilí; vibhajasva — rozděl; yathā-nyāyam — podle zákona; na — ne; eva — jistě; bhedaḥ — nadržování; yathā — jak; bhavet — má se stát.

vayam — todos nosotros; kaśyapa-dāyādāḥ — descendientes de Kaśyapa Muni; bhrātaraḥ — somos todos hermanos; kṛta-pauruṣāḥ — todos los cuales somos aptos y competentes; vibhajasva — divide; yathā-nyāyam — conforme a la ley; na — no; eva — ciertamente; bhedaḥ — parcialidad; yathā — como; bhavet — debe ser.

Překlad

Traducción

My všichni — démoni i polobozi — jsme se narodili stejnému otci, Kaśyapovi, a proto jsme bratři. Nyní však mezi námi nastal rozkol a každý z nás projevuje svou sílu. Proto Tě žádáme, abys urovnala náš spor a rovnoměrně nás podělila nektarem.

Todos nosotros, demonios y semidioses, hemos nacido del mismo padre, Kaśyapa, de modo que somos hermanos. Pero ahora reina la discordia y cada uno recurre a su propio poder. Por eso Te pedimos que resuelvas nuestra disputa y dividas el néctar a partes iguales entre nosotros.