Skip to main content

Sloka 4

Text 4

Verš

Text

patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam
patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam

Synonyma

Synonyms

patnī — manželka; vikuṇṭhā — jménem Vikuṇṭhā; śubhrasya — Śubhry; vaikuṇṭhaiḥ — s Vaikuṇṭhy; sura-sat-tamaiḥ — s polobohy; tayoḥ — díky Vikuṇṭě a Śubhrovi; sva-kalayā — s úplnými expanzemi; jajñe — zjevil se; vaikuṇṭhaḥ — Pán; bhagavān — Nejvyšší Osobnost Božství; svayam — osobně.

patnī — the wife; vikuṇṭhā — named Vikuṇṭhā; śubhrasya — of Śubhra; vaikuṇṭhaiḥ — with the Vaikuṇṭhas; sura-sat-tamaiḥ — demigods; tayoḥ — by Vikuṇṭhā and Śubhra; sva-kalayā — with plenary expansions; jajñe — appeared; vaikuṇṭhaḥ — the Lord; bhagavān — the Supreme Personality of Godhead; svayam — personally.

Překlad

Translation

Ze spojení Śubhry a jeho ženy Vikuṇṭhy přišel na svět Nejvyšší Pán Vaikuṇṭha, Osobnost Božství, společně s polobohy, kteří byli Jeho úplnými osobními expanzemi.

From the combination of Śubhra and his wife, Vikuṇṭhā, there appeared the Supreme Personality of Godhead, Vaikuṇṭha, along with demigods who were His personal plenary expansions.