Skip to main content

Sloka 14

Text 14

Verš

Texto

śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame
śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame

Synonyma

Palabra por palabra

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī pravil; sampṛṣṭaḥ — dotázán; bhagavān — Śukadeva Gosvāmī; evam — takto; dvaipāyana-sutaḥ — syn Vyāsadeva; dvi-jāḥ — ó shromáždění brāhmaṇové; abhinandya — kteří chválíte Mahārāje Parīkṣita; hareḥ vīryam — slávu Nejvyšší Osobnosti Božství; abhyācaṣṭum — popisovat; pracakrame — pokusil se.

śrī-śūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; sampṛṣṭaḥ — ante la pregunta; bhagavān — Śukadeva Gosvāmī; evam — así; dvaipāyana-sutaḥ — el hijo de Vyāsadeva; dvi-jāḥ — ¡oh, brāhmaṇas aquí reunidos!; abhinandya — felicitar a Mahārāja Parīkṣit; hareḥ vīryam — las glorias de la Suprema Personalidad de Dios; abhyācaṣṭum — por explicar; pracakrame — se esforzó.

Překlad

Traducción

Śrī Sūta Gosvāmī řekl: Ó učení brāhmaṇové shromáždění zde v Naimiṣāraṇyi, Śukadeva Gosvāmī, syn Dvaipāyany, pochválil krále za jeho otázku a snažil se dále popsat slávu Nejvyšší Osobnosti Božství.

Śrī Sūta Gosvāmī dijo: ¡Oh, brāhmaṇas eruditos que se han reunido en Naimiṣāraṇya!, después de escuchar al rey, Śukadeva Gosvāmī, el hijo de Dvaipāyana, le felicitó por su pregunta y se esforzó por continuar su explicación de las glorias de la Suprema Personalidad de Dios.