Skip to main content

Sloka 14

Text 14

Verš

Text

śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame
śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame

Synonyma

Synonyms

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī pravil; sampṛṣṭaḥ — dotázán; bhagavān — Śukadeva Gosvāmī; evam — takto; dvaipāyana-sutaḥ — syn Vyāsadeva; dvi-jāḥ — ó shromáždění brāhmaṇové; abhinandya — kteří chválíte Mahārāje Parīkṣita; hareḥ vīryam — slávu Nejvyšší Osobnosti Božství; abhyācaṣṭum — popisovat; pracakrame — pokusil se.

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī said; sampṛṣṭaḥ — being questioned; bhagavān — Śukadeva Gosvāmī; evam — thus; dvaipāyana-sutaḥ — the son of Vyāsadeva; dvi-jāḥ — O brāhmaṇas assembled here; abhinandya — congratulating Mahārāja Parīkṣit; hareḥ vīryam — the glories of the Supreme Personality of Godhead; abhyācaṣṭum — to describe; pracakrame — endeavored.

Překlad

Translation

Śrī Sūta Gosvāmī řekl: Ó učení brāhmaṇové shromáždění zde v Naimiṣāraṇyi, Śukadeva Gosvāmī, syn Dvaipāyany, pochválil krále za jeho otázku a snažil se dále popsat slávu Nejvyšší Osobnosti Božství.

Śrī Sūta Gosvāmī said: O learned brāhmaṇas assembled here at Naimiṣāraṇya, when Śukadeva Gosvāmī, the son of Dvaipāyana, was thus questioned by the King, he congratulated the King and then endeavored to describe further the glories of the Supreme Personality of Godhead.