Skip to main content

Sloka 12

Text 12

Verš

Texto

śrī-śuka uvāca
tasyetthaṁ bhāṣamāṇasya
prahrādo bhagavat-priyaḥ
ājagāma kuru-śreṣṭha
rākā-patir ivotthitaḥ
śrī-śuka uvāca
tasyetthaṁ bhāṣamāṇasya
prahrādo bhagavat-priyaḥ
ājagāma kuru-śreṣṭha
rākā-patir ivotthitaḥ

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; tasya — Bali Mahārāja; ittham — takto; bhāṣamāṇasya — když líčil své štěstí; prahrādaḥ — Mahārāja Prahlāda, jeho děd; bhagavat-priyaḥ — nejmilejší oddaný Nejvyššího Pána; ājagāma — objevil se tam; kuru-śreṣṭha — ó nejlepší z Kuruovské dynastie, Mahārāji Parīkṣite; rākā-patiḥ — měsíc; iva — jako; utthitaḥ — který vyšel.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; tasya — Bali Mahārāja; ittham — de ese modo; bhāṣamāṇasya — mientras expresaba su buena fortuna; prahrādaḥ — Mahārāja Prahlāda, su abuelo; bhagavat-priyaḥ — devoto a quien la Suprema Personalidad de Dios favorecía mucho; ājagāma — se presentó allí; kuru-śreṣṭha — ¡oh, el mejor de los Kurus!; rākā-patiḥ — la luna; iva — como; utthitaḥ — haber salido.

Překlad

Traducción

Śukadeva Gosvāmī řekl: Ó nejlepší z Kuruovců, když Bali Mahārāja takto líčil, jakého štěstí se mu dostalo, objevil se tam Pánův nejmilejší oddaný, Prahlāda Mahārāja, jako když navečer vyjde měsíc.

Śukadeva Gosvāmī dijo: ¡Oh, el mejor de los Kurus!, mientras Bali Mahārāja expresaba de esta forma su buena fortuna, Prahlāda Mahārāja, el muy querido devoto del Señor, se presentó en el lugar, como la luna que surge en medio de la noche.