Skip to main content

Sloka 16-17

Texts 16-17

Verš

Texto

nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm
jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

Synonyma

Palabra por palabra

nandaḥ sunandaḥ — společníci Pána Viṣṇua, jako například Nanda a Sunanda; atha — takto; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ — jakož i Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa a Viṣvaksena; patattri-rāṭ — Garuḍa, král ptáků; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ — Jayanta, Śrutadeva, Puṣpadanta a Sātvata; sarve — ti všichni; nāga-ayuta-prāṇāḥ — mocní jako deset tisíc slonů; camūm — vojáky démonů; te — oni; jaghnuḥ — zabíjeli; āsurīm — démonské.

nandaḥ sunandaḥ — los sirvientes del Señor Viṣṇu, como Nanda y Sunanda; atha — de ese modo; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ — así como Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa y Viṣvaksena; patattri-rāṭ — Garuḍa, el rey de las aves; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ — Jayanta, Śrutadeva, Puṣpadanta y Sātvata; sarve — todos ellos; nāga-ayuta-prāṇāḥ — tan poderosos como diez mil elefantes; camūm — a los soldados de los demonios; te — ellos; jaghnuḥ — mataron; āsurīm — demoníacos.

Překlad

Traducción

Viṣṇuovi společníci Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ (Garuḍa), Jayanta, Śrutadeva, Puṣpadanta a Sātvata byli mocní jako deset tisíc slonů a začali se zabíjením démonských vojáků.

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta y Sātvata acompañaban al Señor Viṣṇu. Eran tan poderosos como diez mil elefantes, y comenzaron a matar a los soldados de los demonios.