Skip to main content

Sloka 15

Text 15

Verš

Texto

tān abhidravato dṛṣṭvā
ditijānīkapān nṛpa
prahasyānucarā viṣṇoḥ
pratyaṣedhann udāyudhāḥ
tān abhidravato dṛṣṭvā
ditijānīkapān nṛpa
prahasyānucarā viṣṇoḥ
pratyaṣedhann udāyudhāḥ

Synonyma

Palabra por palabra

tān — je; abhidravataḥ — takto se blížící; dṛṣṭvā — když viděli; ditija- anīka-pān — vojáky démonů; nṛpa — ó králi; prahasya — s úsměvem; anucarāḥ — společníci; viṣṇoḥ — Pána Viṣṇua; pratyaṣedhan — znemožnili; udāyudhāḥ — chápající se svých zbraní.

tān — a ellos; abhidravataḥ — que así se lanzaban; dṛṣṭvā — al ver; ditija-anīka-pān — a los soldados de los demonios; nṛpa — ¡oh, rey!; prahasya — sonriendo; anucarāḥ — los sirvientes; viṣṇoḥ — del Señor Viṣṇu; pratyaṣedhan — prohibieron; udāyudhāḥ — empuñando sus armas.

Překlad

Traducción

Ó králi, společníci Pána Viṣṇua se usmívali, když viděli, jak se démonští vojáci s nekalými úmysly přibližují. Chopili se zbraní a překazili jim jejich plány.

¡Oh, rey!, al ver que los soldados de los demonios se lanzaban violentamente contra ellos, los sirvientes del Señor Viṣṇu sonrieron. Empuñando sus armas, les ordenaron que depusieran su actitud.