Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-śuka uvāca
satyaṁ samīkṣyābja-bhavo nakhendubhir
hata-svadhāma-dyutir āvṛto ’bhyagāt
marīci-miśrā ṛṣayo bṛhad-vratāḥ
sanandanādyā nara-deva yoginaḥ
śrī-śuka uvāca
satyaṁ samīkṣyābja-bhavo nakhendubhir
hata-svadhāma-dyutir āvṛto ’bhyagāt
marīci-miśrā ṛṣayo bṛhad-vratāḥ
sanandanādyā nara-deva yoginaḥ

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; satyam — planeta Satyaloka; samīkṣya — když spatřil; abja-bhavaḥ — Pán Brahmā, jenž se narodil na lotosu; nakha-indubhiḥ — září nehtů; hata — oslabená; sva-dhāma- dyutiḥ — záře jeho sídla; āvṛtaḥ — zahalen; abhyagāt — přišel; marīci- miśrāḥ — s mudrci, jako je Marīci; ṛṣayaḥ — velcí světci; bṛhat-vratāḥ — dokonalí brahmacārīni; sanandana-ādyāḥ — jako Sanaka, Sanātana, Sanandana a Sanat-kumāra; nara-deva — ó králi; yoginaḥ — mocní mystici.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; satyam — el planeta Satyaloka; samīkṣya — por observar; abja-bhavaḥ — el Señor Brahmā, que nació en la flor de loto; nakha-indubhiḥ — por la refulgencia de las uñas; hata — quedar disminuida; sva-dhāma-dyutiḥ — la iluminación de su propia morada; āvṛtaḥ — cubierta; abhyagāt — fue; marīci-miśrāḥ — con sabios como Marīci; ṛṣayaḥ — grandes personas santas; bṛhat-vratāḥ — todos ellos brahmacārīs perfectos; sanandana-ādyāḥ — como Sanaka, Sanātana, Sananda y Sanat-kumāra; nara-deva — ¡oh, rey!; yoginaḥ — místicos de gran poder.

Překlad

Traducción

Śukadeva Gosvāmī pokračoval: Ó králi, když Pán Brahmā, který se narodil z lotosového květu, uviděl, že záře jeho sídla, Brahmaloky, je oslabena oslnivou září z nehtů na nohou Pána Vāmanadeva, vypravil se k Nejvyšší Osobnosti Božství. Doprovázeli ho všichni velcí mudrci v čele s Marīcim a yogīni, jako je Sanandana, ale v přítomnosti té oslnivé záře vypadal i Pán Brahmā se svými společníky bezvýznamný.

Śukadeva Gosvāmī continuó: Al ver que la refulgencia de su morada, Brahmaloka, quedaba apagada ante el intenso resplandor de las uñas del pie del Señor Vāmanadeva, el Señor Brahmā, el que nació de una flor de loto, se acercó a la Suprema Personalidad de Dios. Aunque iba acompañado por todos los grandes sabios, con Marīci al frente, y por yogīs como Sanandana, ¡oh, rey!, en presencia de aquel deslumbrante resplandor, hasta el Señor Brahmā y su séquito parecían insignificantes.