Skip to main content

Sloka 35

Text 35

Verš

Texto

niṣṭhāṁ te narake manye
hy apradātuḥ pratiśrutam
pratiśrutasya yo ’nīśaḥ
pratipādayituṁ bhavān
niṣṭhāṁ te narake manye
hy apradātuḥ pratiśrutam
pratiśrutasya yo ’nīśaḥ
pratipādayituṁ bhavān

Synonyma

Palabra por palabra

niṣṭhām — trvalý pobyt; te — tvůj; narake — v pekle; manye — myslím; hi — vskutku; apradātuḥ — toho, kdo nemůže splnit; pratiśrutam — co bylo slíbeno; pratiśrutasya — slibu, který složil; yaḥ anīśaḥ — ten, kdo není schopen; pratipādayitum — řádného splnění; bhavān — ty jsi tou osobou.

niṣṭhām — residencia perpetua; te — de ti; narake — en el infierno; manye — pienso; hi — en verdad; apradātuḥ — de la persona que no puede cumplir; pratiśrutam — lo que ha sido prometido; pratiśrutasya — de la promesa que se ha hecho; yaḥ anīśaḥ — el que no puede; pratipādayitum — cumplir debidamente; bhavān — tú eres esa persona.

Překlad

Traducción

Nebudeš schopen splnit svůj slib a myslím si, že za to tě čeká věčný pobyt v pekle.

Te aseguro que no podrás cumplir tu promesa, y, por no hacerlo, creo que te ganarás una residencia eterna en el infierno.