Skip to main content

Sloka 5

Text 5

Verš

Texto

kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ
kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ

Synonyma

Palabra por palabra

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — a; viśvāmitraḥ — Viśvāmitra; atha — jakož i; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — tímto způsobem; sapta-ṛṣayaḥ — sedm mudrců; smṛtāḥ — oslavovaných.

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — y; viśvāmitraḥ — Viśvāmitra; atha — así como; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — así; sapta-ṛṣayaḥ — los siete sabios; smṛtāḥ — famosos.

Překlad

Traducción

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni a Bharadvāja jsou známí jako sedm mudrců.

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni y Bharadvāja son los siete sabios.