Skip to main content

Sloka 15-16

Texts 15-16

Verš

Texto

gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ
gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ
ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale
ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale

Synonyma

Palabra por palabra

gālavaḥ — Gālava; dīptimān — Dīptimān; rāmaḥ — Paraśurāma; droṇa- putraḥ — Aśvatthāmā, syn Droṇācāryi; kṛpaḥ — Kṛpācārya; tathā — rovněž; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; pitā asmākam — náš otec; bhagavān — inkarnace Boha; bādarāyaṇaḥ — Vyāsadeva; ime — ti všichni; sapta-ṛṣayaḥ — sedmi mudrci; tatra — v průběhu osmé manvantary; bhaviṣyanti — stanou se; sva-yogataḥ — díky své službě Pánu; idānīm — v současné době; āsate — všichni se zdržují; rājan — ó králi; sve sve — ve svých; āśrama-maṇḍale — různých poustevnách.

gālavaḥ — Gālava; dīptimān — Dīptimān; rāmaḥ — Paraśurāma; droṇa-putraḥ — el hijo de Droṇācārya, Aśvatthāmā; kṛpaḥ — Kṛpācārya; tathā — así como; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; pitā asmākam — nuestro padre; bhagavān — la encarnación de Dios; bādarāyaṇaḥ — Vyāsadeva; ime — todos ellos; sapta-ṛṣayaḥ — los siete sabios; tatra — en el octavo manvantara; bhaviṣyanti — serán; sva-yogataḥ — como resultado de su servicio al Señor; idānīm — en la actualidad; āsate — todos viven; rājan — ¡oh, rey!; sve sve — en sus propias; āśrama-maṇḍale — ermitas.

Překlad

Traducción

Ó králi, během osmé manvantary budou sedmi mudrci tyto významné osobnosti jako: Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga a náš otec Vyāsadeva, inkarnace Nārāyaṇa. Prozatím se všichni zdržují ve svých āśramech.

¡Oh, rey!, durante el octavo manvantara, los siete sabios serán las grandes personalidades Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga y mi padre, Vyāsadeva, la encarnación de Nārāyaṇa. En la actualidad, todos ellos residen en sus respectivos āśramas.