Skip to main content

Sloka 13

Text 13

Verš

Texto

dattvemāṁ yācamānāya
viṣṇave yaḥ pada-trayam
rāddham indra-padaṁ hitvā
tataḥ siddhim avāpsyati
dattvemāṁ yācamānāya
viṣṇave yaḥ pada-trayam
rāddham indra-padaṁ hitvā
tataḥ siddhim avāpsyati

Synonyma

Palabra por palabra

dattvā — dávající jako milodar; imām — celý tento vesmír; yācamānāya — jenž od něho žebral; viṣṇave — Pánu Viṣṇuovi; yaḥ — Bali Mahārāja; pada-trayam — tři kroky země; rāddham — získal; indra-padam — postavení Indry; hitvā — když se vzdal; tataḥ — poté; siddhim — dokonalost; avāpsyati — dosáhne.

dattvā — dar como caridad; imām — todo este universo; yācamānāya — que le estaba pidiendo; viṣṇave — al Señor Viṣṇu; yaḥ — Bali Mahārāja; pada-trayam — tres pasos de tierra; rāddham — obtuvo; indra-padam — el puesto de indra; hitvā — abandonar; tataḥ — a continuación; siddhim — perfección; avāpsyati — obtendrá.

Překlad

Traducción

Bali Mahārāja daroval Pánu Viṣṇuovi tři kroky země a kvůli tomu přišel o všechny tři světy. Avšak později, až bude Pán Viṣṇu potěšen tím, že Mu Bali odevzdává vše, dosáhne Bali Mahārāja dokonalosti života.

Bali Mahārāja perdió los tres mundos por dar en caridad tres pasos de tierra al Señor Viṣṇu. Sin embargo, más tarde, el Señor Viṣṇu Se sintió complacido con él por habérselo dado todo. De esa forma, Bali Mahārāja alcanzó la perfección de la vida.

Význam

Significado

V Bhagavad-gītě (7.3) je řečeno: manuṣyāṇāṁ sahasreṣu kaścid yatati siddhaye — z mnoha miliónů lidí se možná jeden pokouší dosáhnout v životě úspěchu. Zde je tento úspěch objasněn. Rāddham indra-padaṁ hitvā tataḥ siddhim avāpsyati. Siddhi znamená získat přízeň Pána Viṣṇua, nikoliv jógové siddhi. Jógové siddhi — aṇimā, laghimā, mahimā, prāpti, prākāmya, īśitva, vaśitva a kāmā-vasāyitā — jsou dočasné. Nejvyšší siddhi je obdržet přízeň Pána Viṣṇua.

En el Bhagavad-gītā (7.3), se afirma: manuṣyāṇāṁ sahasreṣu kaścid yatati siddhaye: De entre muchos millones de personas, tal vez una trate de alcanzar el éxito en la vida. Ese éxito se explica en este verso: rāddham indra-padaṁ hitvā tataḥ siddhim avāpsyatiSiddhi significa obtener el favor del Señor Viṣṇu, no los yoga-siddhis. Los yoga-siddhis aṇimā, laghimā, mahimā, prāpti, prākāmya, īśitva, vaśitva kāmā-vasāyitā—, son temporales. El supremo siddhi consiste en obtener el favor del Señor Viṣṇu.