Skip to main content

Sloka 3

Text 3

Verš

Text

sabhājito bhagavatā
sādaraṁ somayā bhavaḥ
sūpaviṣṭa uvācedaṁ
pratipūjya smayan harim
sabhājito bhagavatā
sādaraṁ somayā bhavaḥ
sūpaviṣṭa uvācedaṁ
pratipūjya smayan harim

Synonyma

Synonyms

sabhājitaḥ — řádným způsobem; bhagavatā — Nejvyšší Osobností Božství, Viṣṇuem; sa-ādaram — s velkou úctou (jež náleží Pánu Śivovi); sa- umayā — s Umou; bhavaḥ — Pán Śambhu (Pán Śiva); su-upaviṣṭaḥ — pohodlně usazený; uvāca — řekl; idam — toto; pratipūjya — vzdávající úctu; smayan — usmívající se; harim — Pánovi.

sabhājitaḥ — well received; bhagavatā — by the Supreme Personality of Godhead, Viṣṇu; sa-ādaram — with great respect (as befitting Lord Śiva); sa-umayā — with Umā; bhavaḥ — Lord Śambhu (Lord Śiva); su-upaviṣṭaḥ — being comfortably situated; uvāca — said; idam — this; pratipūjya — offering respect; smayan — smiling; harim — unto the Lord.

Překlad

Translation

Nejvyšší Pán, Osobnost Božství, uvítal Pána Śivu i Umu s velkou úctou. Když byl Śiva pohodlně usazen, uctil Pána jak náleží a s úsměvem k Němu promluvil.

The Supreme Personality of Godhead welcomed Lord Śiva and Umā with great respect, and after being seated comfortably, Lord Śiva duly worshiped the Lord and smilingly spoke as follows.