Skip to main content

Sloka 1-2

Texts 1-2

Verš

Text

śrī-bādarāyaṇir uvāca
vṛṣa-dhvajo niśamyedaṁ
yoṣid-rūpeṇa dānavān
mohayitvā sura-gaṇān
hariḥ somam apāyayat
śrī-bādarāyaṇir uvāca
vṛṣa-dhvajo niśamyedaṁ
yoṣid-rūpeṇa dānavān
mohayitvā sura-gaṇān
hariḥ somam apāyayat
vṛṣam āruhya giriśaḥ
sarva-bhūta-gaṇair vṛtaḥ
saha devyā yayau draṣṭuṁ
yatrāste madhusūdanaḥ
vṛṣam āruhya giriśaḥ
sarva-bhūta-gaṇair vṛtaḥ
saha devyā yayau draṣṭuṁ
yatrāste madhusūdanaḥ

Synonyma

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī řekl; vṛṣa-dhvajaḥ — Pán Śiva, který jezdí na býku; niśamya — když slyšel; idam — tuto (novinu); yoṣit-rūpeṇa — tím, že přijal podobu ženy; dānavān — démony; mohayitvā — okouzlil; sura-gaṇān — polobohům; hariḥ — Nejvyšší Pán, Osobnost Božství; somam — nektar; apāyayat — nechal pít; vṛṣam — na býka; āruhya — nasedl; giriśaḥ — Pán Śiva; sarva — všemi; bhūta-gaṇaiḥ — duchy; vṛtaḥ — obklopený; saha devyā — s Umou; yayau — vydal se; draṣṭum — shlédnout; yatra — kde; āste — sídlí; madhusūdanaḥ — Pán Viṣṇu.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; vṛṣa-dhvajaḥ — Lord Śiva, who is carried by a bull; niśamya — hearing; idam — this (news); yoṣit-rūpeṇa — by assuming the form of a woman; dānavān — the demons; mohayitvā — enchanting; sura-gaṇān — unto the demigods; hariḥ — the Supreme Personality of Godhead; somam — nectar; apāyayat — caused to drink; vṛṣam — the bull; āruhya — mounting; giriśaḥ — Lord Śiva; sarva — all; bhūta-gaṇaiḥ — by the ghosts; vṛtaḥ — surrounded; saha devyā — with Umā; yayau — went; draṣṭum — to see; yatra — where; āste — stays; madhusūdanaḥ — Lord Viṣṇu.

Překlad

Translation

Śukadeva Gosvāmī řekl: Śrī Hari, Nejvyšší Osobnost Božství, v podobě ženy okouzlil démony a umožnil polobohům vypít nektar. Když Pán Śiva, který jezdí na býku, slyšel o těchto zábavách, vydal se na místo, kde sídlí Nejvyšší Pán Madhusūdana. Vypravil se tam v doprovodu své manželky, Umy, a obklopen duchy, svými společníky, aby mohl shlédnout Pánovu ženskou podobu.

Śukadeva Gosvāmī said: The Supreme Personality of Godhead, Hari, in the form of a woman, captivated the demons and enabled the demigods to drink the nectar. After hearing of these pastimes, Lord Śiva, who is carried by a bull, went to the place where Madhusūdana, the Lord, resides. Accompanied by his wife, Umā, and surrounded by his companions, the ghosts, Lord Śiva went there to see the Lord’s form as a woman.