Skip to main content

Sloka 23

Text 23

Verš

Texto

namuciḥ pañca-daśabhiḥ
svarṇa-puṅkhair maheṣubhiḥ
āhatya vyanadat saṅkhye
satoya iva toyadaḥ
namuciḥ pañca-daśabhiḥ
svarṇa-puṅkhair maheṣubhiḥ
āhatya vyanadat saṅkhye
satoya iva toyadaḥ

Synonyma

Palabra por palabra

namuciḥ — démon jménem Namuci; pañca-daśabhiḥ — patnácti; svarṇa- puṅkhaiḥ — se zlatým opeřením; mahā-iṣubhiḥ — velice mocnými šípy; āhatya — probodávající; vyanadat — zněly; saṅkhye — na bojišti; sa-toyaḥ — nesoucí vodu; iva — jako; toya-daḥ — dešťový mrak.

namuciḥ — el demonio llamado Namuci; pañca-daśabhiḥ — con quince; svarṇa-puṅkhaiḥ — que llevaban plumas doradas; mahā-iṣubhiḥ — flechas muy poderosas; āhatya — herir; vyanadat — resonó; saṅkhye — en el campo de batalla; sa-toyaḥ — que lleva agua; iva — como; toya-daḥ — una nube que trae lluvia.

Překlad

Traducción

Potom na Indru zaútočil Namuci, další démon, a zranil ho patnácti mocnými šípy se zlatým opeřením, jež hřměly jako mrak plný vody.

El tercer demonio, Namuci, atacó a Indra y le hirió con quince flechas de pluma dorada; eran unas flechas muy poderosas, que rugieron como una nube llena de agua.