Skip to main content

Sloka 20

Text 20

Verš

Texto

vacobhiḥ paruṣair indram
ardayanto ’sya marmasu
śarair avākiran meghā
dhārābhir iva parvatam
vacobhiḥ paruṣair indram
ardayanto ’sya marmasu
śarair avākiran meghā
dhārābhir iva parvatam

Synonyma

Palabra por palabra

vacobhiḥ — hrubými slovy; paruṣaiḥ — neslušnými a krutými; indram — krále Indru; ardayantaḥ — hanobící, bodající; asya — Indry; marmasu — do srdce; śaraiḥ — šípy; avākiran — celého zahalili; meghāḥ — mraky; dhārābhiḥ — přívaly deště; iva — jako; parvatam — horu.

vacobhiḥ — con palabras ásperas; paruṣaiḥ — muy duras y crueles; indram — al rey Indra; ardayantaḥ — castigar, herir; asya — de Indra; marmasu — en el corazón, etc.; śaraiḥ — con flechas; avākiran — cubrieron en todas direcciones; meghāḥ — nubes; dhārābhiḥ — con torrentes de lluvia; iva — como; parvatam — una montaña.

Překlad

Traducción

Tito démoni hanobili Indru hrubými a krutými slovy, jež zraňovala srdce, a zaplavili ho šípy, jako když přívaly deště omývají velkou horu.

Con insultos crueles y ásperas palabras que herían el corazón, esos demonios lanzaron contra Indra infinidad de flechas, que caían como torrentes de lluvia sobre una gran montaña.