Skip to main content

Sloka 17

Text 17

Verš

Text

śrī-śuka uvāca
iti mantropaniṣadaṁ
vyāharantaṁ samāhitam
dṛṣṭvāsurā yātudhānā
jagdhum abhyadravan kṣudhā
śrī-śuka uvāca
iti mantropaniṣadaṁ
vyāharantaṁ samāhitam
dṛṣṭvāsurā yātudhānā
jagdhum abhyadravan kṣudhā

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; iti — takto; mantra- upaniṣadam — védská mantra (pronášená Svāyambhuvou Manuem); vyāharantam — učena či recitována; samāhitam — soustředil mysl (nevzrušený hmotnými okolnostmi); dṛṣṭvā — když viděli (jeho); asurāḥ — démoni; yātudhānāḥ — Rākṣasové; jagdhum — s touhou pozřít; abhyadravan — rychle běželi; kṣudhā — uspokojit svoji chuť.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; mantra-upaniṣadam — the Vedic mantra (uttered by Svāyambhuva Manu); vyāharantam — taught or chanted; samāhitam — concentrated the mind (without being agitated by material conditions); dṛṣṭvā — upon seeing (him); asurāḥ — the demons; yātudhānāḥ — the Rākṣasas; jagdhum — desired to devour; abhyadravan — running very fast; kṣudhā — to satisfy their appetite.

Překlad

Translation

Śukadeva Gosvāmī pokračoval: Svāyambhuva Manu byl v transu a pronášel mantry plné védských pokynů, jež jsou známé jako Upaniṣady. Když ho viděli Rākṣasové a asurové, chtěli ho pozřít, neboť měli velký hlad. Běželi proto rychle k němu.

Śukadeva Gosvāmī continued: Svāyambhuva Manu was thus in a trance, chanting the mantras of Vedic instruction known as the Upaniṣads. Upon seeing him, the Rākṣasas and asuras, being very hungry, wanted to devour him. Therefore they ran after him with great speed.