Skip to main content

Sloka 50

Text 50

Verš

Texto

imaṁ tu pāśair varuṇasya baddhvā
nidhehi bhīto na palāyate yathā
buddhiś ca puṁso vayasārya-sevayā
yāvad gurur bhārgava āgamiṣyati
imaṁ tu pāśair varuṇasya baddhvā
nidhehi bhīto na palāyate yathā
buddhiś ca puṁso vayasārya-sevayā
yāvad gurur bhārgava āgamiṣyati

Synonyma

Palabra por palabra

imam — tohoto; tu — ale; pāśaiḥ — provazy; varuṇasya — poloboha Varuṇy; baddhvā — po spoutání; nidhehi — drž (ho); bhītaḥ — strachy; na — ne; palāyate — utekl; yathā — aby; buddhiḥ — inteligence; ca — také; puṁsaḥ — člověka; vayasā — s věkem; ārya — zkušeným, pokročilým osobnostem; sevayā — službou; yāvat — dokud; guruḥ — náš duchovní učitel; bhārgavaḥ — Śukrācārya; āgamiṣyati — přijde.

imam — a este; tu — pero; pāśaiḥ — con las cuerdas; varuṇasya — del semidiós Varuṇa; baddhvā — atar; nidhehi — mantén (a él); bhītaḥ — con miedo; na — no; palāyate — sale corriendo; yathā — de modo que; buddhiḥ — la inteligencia; ca — también; puṁsaḥ — de un hombre; vayasā — con el aumento de la edad; ārya — de personas avanzadas y con experiencia; sevayā — por el servicio; yāvat — hasta que; guruḥ — nuestro maestro espiritual; bhārgavaḥ — Śukrācārya; āgamiṣyati — venga.

Překlad

Traducción

Než se vrátí náš duchovní učitel Śukrācārya, spoutej chlapce Varuṇovými provazy, aby ze strachu neutekl. Až povyroste a vstřebá naše pokyny či bude sloužit našemu duchovnímu učiteli, jeho inteligence se jistě změní. Není třeba se znepokojovat.

Mientras no regresa nuestro maestro espiritual, Śukrācārya, puedes tenerle preso con las cuerdas de Varuṇa, para evitar que, con el miedo, salga huyendo. En todo caso, una vez haya crecido, después de asimilar nuestras enseñanzas y de servir a nuestro maestro espiritual, su inteligencia cambiará. Así pues, no tienes que preocuparte.