Skip to main content

Sloka 31

Text 31

Verš

Texto

śrī-nārada uvāca
ity uktvā bhagavān rājaṁs
tataś cāntardadhe hariḥ
adṛśyaḥ sarva-bhūtānāṁ
pūjitaḥ parameṣṭhinā
śrī-nārada uvāca
ity uktvā bhagavān rājaṁs
tataś cāntardadhe hariḥ
adṛśyaḥ sarva-bhūtānāṁ
pūjitaḥ parameṣṭhinā

Synonyma

Palabra por palabra

śrī-nāradaḥ uvāca — Nārada Muni řekl; iti uktvā — když takto promluvil; bhagavān — Nejvyšší Pán, Osobnost Božství; rājan — ó králi Yudhiṣṭhire; tataḥ — z onoho místa; ca — také; antardadhe — zmizel; hariḥ — Pán; adṛśyaḥ — neviditelný; sarva-bhūtānām — všem druhům živých bytostí; pūjitaḥ — uctívaný; parameṣṭhinā — Pánem Brahmou.

śrī-nāradaḥ uvāca — Nārada Muni dijo; iti uktvā — tras decir esto; bhagavān — la Suprema Personalidad de Dios; rājan — ¡oh, rey Yudhiṣṭhira!; tataḥ — de aquel lugar; ca — también; antardadhe — desapareció; hariḥ — el Señor; adṛśyaḥ — sin ser visible; sarva-bhūtānām — por todas las especies de entidades vivientes; pūjitaḥ — adorado; parameṣṭhinā — por el Señor Brahmā.

Překlad

Traducción

Nārada Muni pokračoval: Ó králi Yudhiṣṭhire, takto promluvil Nejvyšší Pán, Osobnost Božství, jehož obyčejná lidská bytost nemůže spatřit, a udělil tak Pánu Brahmovi své pokyny. Poté, uctíván Brahmou, Pán z onoho místa zmizel.

Nārada Muni continuó: ¡Oh, rey Yudhiṣṭhira!, la Suprema Personalidad de Dios, a quien los seres humanos comunes no pueden ver, dio estas instrucciones al Señor Brahmā, y, tras recibir su adoración, desapareció del lugar.