Skip to main content

Sloka 18

Text 18

Verš

Text

yenāvṛtā ime lokās
tapasā tvāṣṭra-mūrtinā
sa vai vṛtra iti proktaḥ
pāpaḥ parama-dāruṇaḥ
yenāvṛtā ime lokās
tapasā tvāṣṭra-mūrtinā
sa vai vṛtra iti proktaḥ
pāpaḥ parama-dāruṇaḥ

Synonyma

Synonyms

yena — jímž; āvṛtāḥ — zakryté; ime — všechny tyto; lokāḥ — planety; tapasā — askezí; tvāṣṭra-mūrtinā — v podobě syna Tvaṣṭy; saḥ — on; vai — vskutku; vṛtraḥ — Vṛtra; iti — takto; proktaḥ — zvaný; pāpaḥ — zosobněný hřích; parama-dāruṇaḥ — nanejvýš hrůzostrašný.

yena — by whom; āvṛtāḥ — covered; ime — all these; lokāḥ — planets; tapasā — by the austerity; tvāṣṭra-mūrtinā — in the form of the son of Tvaṣṭā; saḥ — he; vai — indeed; vṛtraḥ — Vṛtra; iti — thus; proktaḥ — called; pāpaḥ — personified sin; parama-dāruṇaḥ — very fearful.

Překlad

Translation

Tento hrůzostrašný démon, který byl ve skutečnosti synem Tvaṣṭy, zakryl mocí své askeze všechny planetární systémy. Dostal proto jméno Vṛtra, “ten, který vše zakrývá”.

That very fearful demon, who was actually the son of Tvaṣṭā, covered all the planetary systems by dint of austerity. Therefore he was named Vṛtra, or one who covers everything.

Význam

Purport

Ve Vedách je řečeno: sa imā lokān āvṛṇot tad vṛtrasya vṛtratvam — jelikož démon zakryl všechny planetární systémy, jeho jméno bylo Vṛtrāsura.

In the Vedas it is said, sa imāḻ lokān āvṛṇot tad vṛtrasya vṛtratvam: because the demon covered all the planetary systems, his name was Vṛtrāsura.