Skip to main content

Sloka 3

Text 3

Verš

Texto

śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu
śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu

Synonyma

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śukadeva Gosvāmī pravil; vṛtaḥ — vybraný; purohitaḥ — kněz; tvāṣṭraḥ — syn Tvaṣṭy; mahendrāya — králi Indrovi; anupṛcchate — poté, co se (Indra) zeptal; nārāyaṇa-ākhyam — jménem Nārāyaṇa-kavaca; varma — obranný štít z mantry; āha — řekl; tat — to; iha — toto; eka-manāḥ — velmi pozorně; śṛṇu — ode mě vyslechni.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; vṛtaḥ — el elegido; purohitaḥ — sacerdote; tvāṣṭraḥ — el hijo de Tvaṣṭā; mahendrāya — al rey Indra; anupṛcchate — después de que él (Indra) le preguntase; nārāyaṇa-ākhyam — llamada Nārāyaṇa-kavaca; varma — armadura defensiva constituida por un mantra; āha — él dijo; tat — eso; eka-manāḥ — con gran atención; śṛṇu — escucha de mí.

Překlad

Traducción

Śrī Śukadeva Gosvāmī řekl: Král Indra, vůdce polobohů, se tázal Viśvarūpy, jehož polobozi přijali za kněze, na štít jménem Nārāyaṇa-kavaca. Vyslechni si prosím pozorně Viśvarūpovu odpověď.

Śrī Śukadeva Gosvāmī dijo: El rey Indra, el líder de los semidioses, preguntó a Viśvarūpa, a quien los semidioses habían elegido como sacerdote, acerca de la armadura llamada Nārāyaṇa-kavaca. Por favor, escucha atentamente la respuesta de Viśvarūpa.