Skip to main content

Sloka 3

Text 3

Verš

Text

śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu
śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu

Synonyma

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śukadeva Gosvāmī pravil; vṛtaḥ — vybraný; purohitaḥ — kněz; tvāṣṭraḥ — syn Tvaṣṭy; mahendrāya — králi Indrovi; anupṛcchate — poté, co se (Indra) zeptal; nārāyaṇa-ākhyam — jménem Nārāyaṇa-kavaca; varma — obranný štít z mantry; āha — řekl; tat — to; iha — toto; eka-manāḥ — velmi pozorně; śṛṇu — ode mě vyslechni.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; vṛtaḥ — the chosen; purohitaḥ — priest; tvāṣṭraḥ — the son of Tvaṣṭā; mahendrāya — unto King Indra; anupṛcchate — after he (Indra) inquired; nārāyaṇa-ākhyam — named Nārāyaṇa-kavaca; varma — defensive armor made of a mantra; āha — he said; tat — that; iha — this; eka-manāḥ — with great attention; śṛṇu — hear from me.

Překlad

Translation

Śrī Śukadeva Gosvāmī řekl: Král Indra, vůdce polobohů, se tázal Viśvarūpy, jehož polobozi přijali za kněze, na štít jménem Nārāyaṇa-kavaca. Vyslechni si prosím pozorně Viśvarūpovu odpověď.

Śrī Śukadeva Gosvāmī said: King Indra, the leader of the demigods, inquired about the armor known as Nārāyaṇa-kavaca from Viśvarūpa, who was engaged by the demigods as their priest. Please hear Viśvarūpa’s reply with great attention.