Skip to main content

Sloka 34

Text 34

Verš

Texto

śrī-ṛṣir uvāca
abhyarthitaḥ sura-gaṇaiḥ
paurahitye mahā-tapāḥ
sa viśvarūpas tān āha
prasannaḥ ślakṣṇayā girā
śrī-ṛṣir uvāca
abhyarthitaḥ sura-gaṇaiḥ
paurahitye mahā-tapāḥ
sa viśvarūpas tān āha
prasannaḥ ślakṣṇayā girā

Synonyma

Palabra por palabra

śrī-ṛṣiḥ uvāca — Śukadeva Gosvāmī pokračoval; abhyarthitaḥ — když byl požádán; sura-gaṇaiḥ — polobohy; paurahitye — aby se stal knězem; mahā-tapāḥ — velice pokročilý ve vykonávání askeze; saḥ — on; viśvarūpaḥ — Viśvarūpa; tān — polobohům; āha — řekl; prasannaḥ — uspokojený; ślakṣṇayā — sladkými; girā — slovy.

śrī-ṛṣiḥ uvāca — Śukadeva Gosvāmī continuó hablando; abhyarthitaḥ — ante el ruego; sura-gaṇaiḥ — por los semidioses; paurahitye — en aceptar el cargo de sacerdote; mahā-tapāḥ — muy avanzado en austeridad y penitencias; saḥ — él; viśvarūpaḥ — Viśvarūpa; tān — a los semidioses; āha — habló; prasannaḥ — satisfecho; ślakṣṇayā — dulces; girā — con palabras.

Překlad

Traducción

Śukadeva Gosvāmī pokračoval: Velký Viśvarūpa, který byl pokročilý ve vykonávání askeze, byl s žádostí všech polobohů, aby se stal jejich knězem, velice spokojen. Odpověděl jim následujícími slovy.

Śukadeva Gosvāmī continuó: Ante el ruego de todos los semidioses, que le pedían que fuese su sacerdote, el gran Viśvarūpa, que era avanzado en la práctica de austeridades, se sintió muy complacido. Entonces les respondió con las siguientes palabras.