Skip to main content

Sloka 34

Text 34

Verš

Text

śrī-ṛṣir uvāca
abhyarthitaḥ sura-gaṇaiḥ
paurahitye mahā-tapāḥ
sa viśvarūpas tān āha
prasannaḥ ślakṣṇayā girā
śrī-ṛṣir uvāca
abhyarthitaḥ sura-gaṇaiḥ
paurahitye mahā-tapāḥ
sa viśvarūpas tān āha
prasannaḥ ślakṣṇayā girā

Synonyma

Synonyms

śrī-ṛṣiḥ uvāca — Śukadeva Gosvāmī pokračoval; abhyarthitaḥ — když byl požádán; sura-gaṇaiḥ — polobohy; paurahitye — aby se stal knězem; mahā-tapāḥ — velice pokročilý ve vykonávání askeze; saḥ — on; viśvarūpaḥ — Viśvarūpa; tān — polobohům; āha — řekl; prasannaḥ — uspokojený; ślakṣṇayā — sladkými; girā — slovy.

śrī-ṛṣiḥ uvāca — Śukadeva Gosvāmī continued to speak; abhyarthitaḥ — being requested; sura-gaṇaiḥ — by the demigods; paurahitye — in accepting the priesthood; mahā-tapāḥ — highly advanced in austerity and penances; saḥ — he; viśvarūpaḥ — Viśvarūpa; tān — to the demigods; āha — spoke; prasannaḥ — being satisfied; ślakṣṇayā — sweet; girā — with words.

Překlad

Translation

Śukadeva Gosvāmī pokračoval: Velký Viśvarūpa, který byl pokročilý ve vykonávání askeze, byl s žádostí všech polobohů, aby se stal jejich knězem, velice spokojen. Odpověděl jim následujícími slovy.

Śukadeva Gosvāmī continued: When all the demigods requested the great Viśvarūpa to be their priest, Viśvarūpa, who was advanced in austerities, was very pleased. He replied to them as follows.