Skip to main content

Sloka 2-8

Texts 2-8

Verš

Text

śrī-bādarāyaṇir uvāca
indras tribhuvanaiśvarya-
madollaṅghita-satpathaḥ
marudbhir vasubhī rudrair
ādityair ṛbhubhir nṛpa
śrī-bādarāyaṇir uvāca
indras tribhuvanaiśvarya-
madollaṅghita-satpathaḥ
marudbhir vasubhī rudrair
ādityair ṛbhubhir nṛpa
viśvedevaiś ca sādhyaiś ca
nāsatyābhyāṁ pariśritaḥ
siddha-cāraṇa-gandharvair
munibhir brahmavādibhiḥ
viśvedevaiś ca sādhyaiś ca
nāsatyābhyāṁ pariśritaḥ
siddha-cāraṇa-gandharvair
munibhir brahmavādibhiḥ
vidyādharāpsarobhiś ca
kinnaraiḥ patagoragaiḥ
niṣevyamāṇo maghavān
stūyamānaś ca bhārata
vidyādharāpsarobhiś ca
kinnaraiḥ patagoragaiḥ
niṣevyamāṇo maghavān
stūyamānaś ca bhārata
upagīyamāno lalitam
āsthānādhyāsanāśritaḥ
pāṇḍureṇātapatreṇa
candra-maṇḍala-cāruṇā
upagīyamāno lalitam
āsthānādhyāsanāśritaḥ
pāṇḍureṇātapatreṇa
candra-maṇḍala-cāruṇā
yuktaś cānyaiḥ pārameṣṭhyaiś
cāmara-vyajanādibhiḥ
virājamānaḥ paulamyā
sahārdhāsanayā bhṛśam
yuktaś cānyaiḥ pārameṣṭhyaiś
cāmara-vyajanādibhiḥ
virājamānaḥ paulamyā
sahārdhāsanayā bhṛśam
sa yadā paramācāryaṁ
devānām ātmanaś ca ha
nābhyanandata samprāptaṁ
pratyutthānāsanādibhiḥ
sa yadā paramācāryaṁ
devānām ātmanaś ca ha
nābhyanandata samprāptaṁ
pratyutthānāsanādibhiḥ
vācaspatiṁ muni-varaṁ
surāsura-namaskṛtam
noccacālāsanād indraḥ
paśyann api sabhāgatam
vācaspatiṁ muni-varaṁ
surāsura-namaskṛtam
noccacālāsanād indraḥ
paśyann api sabhāgatam

Synonyma

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī odpověděl; indraḥ — král Indra; tri-bhuvana-aiśvarya — jelikož vlastnil všechno hmotné bohatství tří světů; mada — kvůli pýše; ullaṅghita — který překročil; sat-pathaḥ — cesta védské civilizace; marudbhiḥ — polobohy větru, známými jako Marutové; vasubhiḥ — osmi Vasuy; rudraiḥ — jedenácti Rudry; ādityaiḥ — Ādityi; ṛbhubhiḥ — Ṛbhuy; nṛpa — ó králi; viśvedevaiḥ ca — a Viśvadevy; sādhyaiḥ — Sādhyi; ca — také; nāsatyābhyām — dvěma Aśvinī-kumāry; pariśritaḥ — obklopen; siddha — obyvateli Siddhaloky; cāraṇa — Cāraṇy; gandharvaiḥ — Gandharvy; munibhiḥ — velkými mudrci; brahmavādibhiḥ — velkými učenci-impersonalisty; vidyādhara-apsarobhiḥ ca — a Vidyādhary a Apsarami; kinnaraiḥ — Kinnary; pataga-uragaiḥ — Patagy (ptáky) a Uragy (hady); niṣevyamāṇaḥ — obsluhovaný; maghavān — král Indra; stūyamānaḥ ca — a velebený modlitbami; bhārata — ó Mahārāji Parīkṣite; upagīyamānaḥ — před nímž zpívali; lalitam — sladce; āsthāna — ve svém shromáždění; adhyāsana-āśritaḥ — usazený na trůnu; pāṇḍureṇa — bílým; ātapatreṇa — se slunečníkem nad hlavou; candra-maṇḍala-cāruṇā — nádherný jako měsíc v úplňku; yuktaḥ — obdařený; ca anyaiḥ — a jinými; pārameṣṭhyaiḥ — znaky vznešeného krále; cāmara — ovívadlo z ohonu jaka; vyajana-ādibhiḥ — vějíři a dalším příslušenstvím; virājamānaḥ — zářící; paulamyā — jeho manželka, Śacī; saha — s; ardha-āsanayā — které patřila polovina trůnu; bhṛśam — velice; saḥ — on (Indra); yadā — když; parama-ācāryam — nejvznešenější ācārya, duchovní mistr; devānām — všech polobohů; ātmanaḥ — jeho; ca — a; ha — vskutku; na — ne; abhyanandata — přivítal; samprāptam — když se objevil ve shromáždění; pratyutthāna — povstáním z trůnu; āsana-ādibhiḥ — místem k sezení a jinými projevy úcty na přivítanou; vācaspatim — kněze polobohů, Bṛhaspatiho; muni-varam — nejlepšího ze všech mudrců; sura-asura-namaskṛtam — jehož ctí polobozi i asurové; na — ne; uccacāla — vstal; āsanāt — z trůnu; indraḥ — Indra; paśyan api — i když viděl; sabhā-āgatam — jak přichází do shromáždění.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī replied; indraḥ — King Indra; tri-bhuvana-aiśvarya — because of possessing all the material opulences of the three worlds; mada — due to pride; ullaṅghita — who has transgressed; sat-pathaḥ — the path of Vedic civilization; marudbhiḥ — by the wind demigods, known as the Maruts; vasubhiḥ — by the eight Vasus; rudraiḥ — by the eleven Rudras; ādityaiḥ — by the Ādityas; ṛbhubhiḥ — by the Ṛbhus; nṛpa — O King; viśvedevaiḥ ca — and by the Viśvadevas; sādhyaiḥ — by the Sādhyas; ca — also; nāsatyābhyām — by the two Aśvinī-kumāras; pariśritaḥ — surrounded; siddha — by the inhabitants of Siddhaloka; cāraṇa — the Cāraṇas; gandharvaiḥ — and the Gandharvas; munibhiḥ — by the great sages; brahmavādibhiḥ — by greatly learned impersonalist scholars; vidyādhara-apsarobhiḥ ca — and by the Vidyādharas and Apsarās; kinnaraiḥ — by the Kinnaras; pataga-uragaiḥ — by the Patagas (birds) and Uragas (snakes); niṣevyamāṇaḥ — being served; maghavān — King Indra; stūyamānaḥ ca — and being offered prayers; bhārata — O Mahārāja Parīkṣit; upagīyamānaḥ — being sung before; lalitam — very sweetly; āsthāna — in his assembly; adhyāsana-āśritaḥ — situated on the throne; pāṇḍureṇa — white; ātapatreṇa — with an umbrella over the head; candra-maṇḍala-cāruṇā — as beautiful as the circle of the moon; yuktaḥ — endowed; ca anyaiḥ — and by other; pārameṣṭhyaiḥ — symptoms of an exalted king; cāmara — by yak-tail; vyajana-ādibhiḥ — fans and other paraphernalia; virājamānaḥ — shining; paulamyā — his wife, Śacī; saha — with; ardha-āsanayā — who occupied half the throne; bhṛśam — greatly; saḥ — he (Indra); yadā — when; parama-ācāryam — the most exalted ācārya, spiritual master; devānām — of all the demigods; ātmanaḥ — of himself; ca — and; ha — indeed; na — not; abhyanandata — welcomed; samprāptam — having appeared in the assembly; pratyutthāna — by getting up from the throne; āsana-ādibhiḥ — and by a seat and other greetings; vācaspatim — the priest of the demigods, Bṛhaspati; muni-varam — the best of all the sages; sura-asura-namaskṛtam — who is respected by both the demigods and the asuras; na — not; uccacāla — did get up; āsanāt — from the throne; indraḥ — Indra; paśyan api — although seeing; sabhā-āgatam — entering the assembly.

Překlad

Translation

Śukadeva Gosvāmī řekl: Ó králi, jednou král nebes Indra, nesmírně pyšný na své velké bohatství tří světů, překročil zákon védské etikety. Indra seděl na trůnu uprostřed zástupu Marutů, Vasuů, Rudrů, Ādityů, Ṛbhuů, Viśvadevů, Sādhyů, Aśvinī-kumārů, Siddhů, Cāraṇů, Gandharvů a velkých světců. Obklopovali ho také Vidyādharové, Apsary, Kinnarové, Patagové (ptáci) a Uragové (hadi). Ti všichni mu sloužili a vzdávali mu úctu a Gandharvové s Apsarami tančili a zpívali za sladkého hudebního doprovodu. Nad jeho hlavou byl bílý slunečník, který svítil jako úplněk. Indra seděl se svou manželkou Śacīdevī, které patřila polovina trůnu, ovívaný cāmarami z jačích ohonů a obsluhovaný veškerým příslušenstvím mocného krále, když tu se v onom shromáždění objevil velký mudrc Bṛhaspati. Bṛhaspati, nejlepší z mudrců, byl duchovním mistrem Indry a polobohů, jemuž prokazovali stejnou úctu polobozi i démoni. Avšak i přesto, že před sebou Indra viděl svého duchovního mistra, nepovstal z trůnu a nenabídl mu místo k sezení ani uctivé přivítání. Neudělal nic, aby ho uctil.

Śukadeva Gosvāmī said: O King, once upon a time, the King of heaven, Indra, being extremely proud because of his great opulence of the three worlds, transgressed the law of Vedic etiquette. Seated on his throne, he was surrounded by the Maruts, Vasus, Rudras, Ādityas, Ṛbhus, Viśvadevas, Sādhyas, Aśvinī-kumāras, Siddhas, Cāraṇas and Gandharvas and by great saintly persons. Also surrounding him were the Vidyādharas, Apsarās, Kinnaras, Patagas [birds] and Uragas [snakes]. All of them were offering Indra their respects and services, and the Apsarās and Gandharvas were dancing and singing with very sweet musical instruments. Over Indra’s head was a white umbrella as effulgent as the full moon. Fanned by yak-tail whisks and served with all the paraphernalia of a great king, Indra was sitting with his wife, Śacīdevī, who occupied half the throne, when the great sage Bṛhaspati appeared in that assembly. Bṛhaspati, the best of the sages, was the spiritual master of Indra and the demigods and was respected by the demigods and demons alike. Nevertheless, although Indra saw his spiritual master before him, he did not rise from his own seat or offer a seat to his spiritual master, nor did Indra offer him a respectful welcome. Indra did nothing to show him respect.