Skip to main content

Śrīmad-bhāgavatam 6.6.7

Verš

viśve-devās tu viśvāyā
aprajāṁs tān pracakṣate
sādhyo-gaṇaś ca sādhyāyā
arthasiddhis tu tat-sutaḥ

Synonyma

viśve-devāḥ — polobozi zvaní Viśvadevové; tu — ale; viśvāyāḥ — z lůna Viśvy; aprajān — bez synů; tān — je; pracakṣate — je řečeno; sādhyaḥ-gaṇaḥ — polobozi zvaní Sādhyové; ca — a; sādhyāyāḥ — z lůna Sādhyi; arthasiddhiḥ — Arthasiddhi; tu — ale; tat-sutaḥ — syn Sādhyů.

Překlad

Syny Viśvy byli Viśvadevové, kteří zůstali bez potomků. Z lůna Sādhyi se narodili Sādhyové, jež měli syna jménem Arthasiddhi.