Skip to main content

Sloka 40

Text 40

Verš

Text

vivasvataḥ śrāddhadevaṁ
saṁjñāsūyata vai manum
mithunaṁ ca mahā-bhāgā
yamaṁ devaṁ yamīṁ tathā
saiva bhūtvātha vaḍavā
nāsatyau suṣuve bhuvi
vivasvataḥ śrāddhadevaṁ
saṁjñāsūyata vai manum
mithunaṁ ca mahā-bhāgā
yamaṁ devaṁ yamīṁ tathā
saiva bhūtvātha vaḍavā
nāsatyau suṣuve bhuvi

Synonyma

Synonyms

vivasvataḥ — boha Slunce; śrāddhadevam — jménem Śrāddhadeva; saṁjñā — Saṁjñā; asūyata — porodila; vai — vskutku; manum — Manua; mithunam — dvojčata; ca — a; mahā-bhāgā — šťastlivá Saṁjñā; yamam — Yamarāje; devam — poloboha; yamīm — jeho sestru Yamī; tathā — jakož i; — ona; eva — také; bhūtvā — stala se; atha — potom; vaḍavā — klisnou; nāsatyau — Aśvinī-kumāry; suṣuve — porodila; bhuvi — na této Zemi.

vivasvataḥ — of the sun-god; śrāddhadevam — named Śrāddhadeva; saṁjñā — Saṁjñā; asūyata — gave birth; vai — indeed; manum — to Manu; mithunam — twins; ca — and; mahā-bhāgā — the fortunate Saṁjñā; yamam — to Yamarāja; devam — the demigod; yamīm — to his sister named Yamī; tathā — as well as; — she; eva — also; bhūtvā — becoming; atha — then; vaḍavā — a mare; nāsatyau — to the Aśvinī-kumāras; suṣuve — gave birth; bhuvi — on this earth.

Překlad

Translation

Saṁjñā, manželka boha Slunce Vivasvāna, porodila Manua jménem Śrāddhadeva a tatáž šťastlivá žena porodila také dvojčata — Yamarāje a řeku Yamunu. Když potom Yamī putovala po Zemi v podobě klisny, přivedla na svět Aśvinī-kumāry.

Saṁjñā, the wife of Vivasvān, the sun-god, gave birth to the Manu named Śrāddhadeva, and the same fortunate wife also gave birth to the twins Yamarāja and the river Yamunā. Then Yamī, while wandering on the earth in the form of a mare, gave birth to the Aśvinī-kumāras.