Skip to main content

Sloka 38-39

Texts 38-39

Verš

Texto

athātaḥ śrūyatāṁ vaṁśo
yo ’diter anupūrvaśaḥ
yatra nārāyaṇo devaḥ
svāṁśenāvātarad vibhuḥ
athātaḥ śrūyatāṁ vaṁśo
yo ’diter anupūrvaśaḥ
yatra nārāyaṇo devaḥ
svāṁśenāvātarad vibhuḥ
vivasvān aryamā pūṣā
tvaṣṭātha savitā bhagaḥ
dhātā vidhātā varuṇo
mitraḥ śatru urukramaḥ
vivasvān aryamā pūṣā
tvaṣṭātha savitā bhagaḥ
dhātā vidhātā varuṇo
mitraḥ śatru urukramaḥ

Synonyma

Palabra por palabra

atha — poté; ataḥ — nyní; śrūyatām — budiž vyslechnuto; vaṁśaḥ — dynastie; yaḥ — která; aditeḥ — od Aditi; anupūrvaśaḥ — v chronologickém pořadí; yatra — ve které; nārāyaṇaḥ — Nejvyšší Osobnost Božství; devaḥ — Pán; sva-aṁśena — ve Své úplné expanzi; avātarat — sestoupil; vibhuḥ — Nejvyšší; vivasvān — Vivasvān; aryamā — Aryamā; pūṣā — Pūṣā; tvaṣṭā — Tvaṣṭā; atha — poté; savitā — Savitā; bhagaḥ — Bhaga; dhātā — Dhātā; vidhātā — Vidhātā; varuṇaḥ — Varuṇa; mitraḥ — Mitra; śatruḥ — Śatru; urukramaḥ — Urukrama.

atha — a continuación; ataḥ — ahora; śrūyatām — que se escuche; vaṁśaḥ — la dinastía; yaḥ — que; aditeḥ — de Aditi; anupūrvaśaḥ — en orden cronológico; yatra — de donde; nārāyaṇaḥ — la Suprema Personalidad de Dios; devaḥ — el Señor; sva-aṁśena — por Su propia expansión plenaria; avātarat — descendió; vibhuḥ — el Supremo; vivasvān — Vivasvān; aryamā — Aryamā; pūṣā — Pūṣā; tvaṣṭā — Tvaṣṭā; atha — a continuación; savitā — Savitā; bhagaḥ — Bhaga; dhātā — Dhātā; vidhātā — Vidhātā; varuṇaḥ — Varuṇa; mitraḥ — Mitra; śatruḥ — Śatru; urukramaḥ — Urukrama.

Překlad

Traducción

Nyní prosím poslouchej, jak v chronologickém pořadí vyjmenuji potomky Aditi. V této dynastii sestoupil ve Své úplné expanzi Nārāyaṇa, Nejvyšší Osobnost Božství. Syny Aditi jsou Vivasvān, Aryamā, Pūṣā, Tvaṣṭā, Savitā, Bhaga, Dhātā, Vidhātā, Varuṇa, Mitra, Śatru a Urukrama.

Escucha ahora, por favor, mientras te enumero en orden cronológico a los descendientes de Aditi. En esa dinastía descendió la Suprema Personalidad de Dios, Nārāyaṇa, mediante Su expansión plenaria. Los nombres de los hijos de Aditi son los siguientes: Vivasvān, Aryamā, Pūṣā, Tvaṣṭā, Savitā, Bhaga, Dhātā, Vidhātā, Varuṇa, Mitra, Śatru y Urukrama.