Skip to main content

Śrīmad-bhāgavatam 6.6.38-39

Verš

athātaḥ śrūyatāṁ vaṁśo
yo ’diter anupūrvaśaḥ
yatra nārāyaṇo devaḥ
svāṁśenāvātarad vibhuḥ
vivasvān aryamā pūṣā
tvaṣṭātha savitā bhagaḥ
dhātā vidhātā varuṇo
mitraḥ śatru urukramaḥ

Synonyma

atha — poté; ataḥ — nyní; śrūyatām — budiž vyslechnuto; vaṁśaḥ — dynastie; yaḥ — která; aditeḥ — od Aditi; anupūrvaśaḥ — v chronologickém pořadí; yatra — ve které; nārāyaṇaḥ — Nejvyšší Osobnost Božství; devaḥ — Pán; sva-aṁśena — ve Své úplné expanzi; avātarat — sestoupil; vibhuḥ — Nejvyšší; vivasvān — Vivasvān; aryamā — Aryamā; pūṣā — Pūṣā; tvaṣṭā — Tvaṣṭā; atha — poté; savitā — Savitā; bhagaḥ — Bhaga; dhātā — Dhātā; vidhātā — Vidhātā; varuṇaḥ — Varuṇa; mitraḥ — Mitra; śatruḥ — Śatru; urukramaḥ — Urukrama.

Překlad

Nyní prosím poslouchej, jak v chronologickém pořadí vyjmenuji potomky Aditi. V této dynastii sestoupil ve Své úplné expanzi Nārāyaṇa, Nejvyšší Osobnost Božství. Syny Aditi jsou Vivasvān, Aryamā, Pūṣā, Tvaṣṭā, Savitā, Bhaga, Dhātā, Vidhātā, Varuṇa, Mitra, Śatru a Urukrama.